Declension table of ?apratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeapratiṣṭhā apratiṣṭhe apratiṣṭhāḥ
Vocativeapratiṣṭhe apratiṣṭhe apratiṣṭhāḥ
Accusativeapratiṣṭhām apratiṣṭhe apratiṣṭhāḥ
Instrumentalapratiṣṭhayā apratiṣṭhābhyām apratiṣṭhābhiḥ
Dativeapratiṣṭhāyai apratiṣṭhābhyām apratiṣṭhābhyaḥ
Ablativeapratiṣṭhāyāḥ apratiṣṭhābhyām apratiṣṭhābhyaḥ
Genitiveapratiṣṭhāyāḥ apratiṣṭhayoḥ apratiṣṭhānām
Locativeapratiṣṭhāyām apratiṣṭhayoḥ apratiṣṭhāsu

Adverb -apratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria