Declension table of apratiṣṭha

Deva

MasculineSingularDualPlural
Nominativeapratiṣṭhaḥ apratiṣṭhau apratiṣṭhāḥ
Vocativeapratiṣṭha apratiṣṭhau apratiṣṭhāḥ
Accusativeapratiṣṭham apratiṣṭhau apratiṣṭhān
Instrumentalapratiṣṭhena apratiṣṭhābhyām apratiṣṭhaiḥ apratiṣṭhebhiḥ
Dativeapratiṣṭhāya apratiṣṭhābhyām apratiṣṭhebhyaḥ
Ablativeapratiṣṭhāt apratiṣṭhābhyām apratiṣṭhebhyaḥ
Genitiveapratiṣṭhasya apratiṣṭhayoḥ apratiṣṭhānām
Locativeapratiṣṭhe apratiṣṭhayoḥ apratiṣṭheṣu

Compound apratiṣṭha -

Adverb -apratiṣṭham -apratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria