Declension table of ?apratiṣṭabdha

Deva

NeuterSingularDualPlural
Nominativeapratiṣṭabdham apratiṣṭabdhe apratiṣṭabdhāni
Vocativeapratiṣṭabdha apratiṣṭabdhe apratiṣṭabdhāni
Accusativeapratiṣṭabdham apratiṣṭabdhe apratiṣṭabdhāni
Instrumentalapratiṣṭabdhena apratiṣṭabdhābhyām apratiṣṭabdhaiḥ
Dativeapratiṣṭabdhāya apratiṣṭabdhābhyām apratiṣṭabdhebhyaḥ
Ablativeapratiṣṭabdhāt apratiṣṭabdhābhyām apratiṣṭabdhebhyaḥ
Genitiveapratiṣṭabdhasya apratiṣṭabdhayoḥ apratiṣṭabdhānām
Locativeapratiṣṭabdhe apratiṣṭabdhayoḥ apratiṣṭabdheṣu

Compound apratiṣṭabdha -

Adverb -apratiṣṭabdham -apratiṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria