Declension table of ?apratiṣṭabdha

Deva

MasculineSingularDualPlural
Nominativeapratiṣṭabdhaḥ apratiṣṭabdhau apratiṣṭabdhāḥ
Vocativeapratiṣṭabdha apratiṣṭabdhau apratiṣṭabdhāḥ
Accusativeapratiṣṭabdham apratiṣṭabdhau apratiṣṭabdhān
Instrumentalapratiṣṭabdhena apratiṣṭabdhābhyām apratiṣṭabdhaiḥ apratiṣṭabdhebhiḥ
Dativeapratiṣṭabdhāya apratiṣṭabdhābhyām apratiṣṭabdhebhyaḥ
Ablativeapratiṣṭabdhāt apratiṣṭabdhābhyām apratiṣṭabdhebhyaḥ
Genitiveapratiṣṭabdhasya apratiṣṭabdhayoḥ apratiṣṭabdhānām
Locativeapratiṣṭabdhe apratiṣṭabdhayoḥ apratiṣṭabdheṣu

Compound apratiṣṭabdha -

Adverb -apratiṣṭabdham -apratiṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria