Declension table of aprati

Deva

MasculineSingularDualPlural
Nominativeapratiḥ apratī apratayaḥ
Vocativeaprate apratī apratayaḥ
Accusativeapratim apratī apratīn
Instrumentalapratinā apratibhyām apratibhiḥ
Dativeaprataye apratibhyām apratibhyaḥ
Ablativeaprateḥ apratibhyām apratibhyaḥ
Genitiveaprateḥ apratyoḥ apratīnām
Locativeapratau apratyoḥ apratiṣu

Compound aprati -

Adverb -aprati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria