Declension table of ?aprathitā

Deva

FeminineSingularDualPlural
Nominativeaprathitā aprathite aprathitāḥ
Vocativeaprathite aprathite aprathitāḥ
Accusativeaprathitām aprathite aprathitāḥ
Instrumentalaprathitayā aprathitābhyām aprathitābhiḥ
Dativeaprathitāyai aprathitābhyām aprathitābhyaḥ
Ablativeaprathitāyāḥ aprathitābhyām aprathitābhyaḥ
Genitiveaprathitāyāḥ aprathitayoḥ aprathitānām
Locativeaprathitāyām aprathitayoḥ aprathitāsu

Adverb -aprathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria