Declension table of ?aprathita

Deva

MasculineSingularDualPlural
Nominativeaprathitaḥ aprathitau aprathitāḥ
Vocativeaprathita aprathitau aprathitāḥ
Accusativeaprathitam aprathitau aprathitān
Instrumentalaprathitena aprathitābhyām aprathitaiḥ aprathitebhiḥ
Dativeaprathitāya aprathitābhyām aprathitebhyaḥ
Ablativeaprathitāt aprathitābhyām aprathitebhyaḥ
Genitiveaprathitasya aprathitayoḥ aprathitānām
Locativeaprathite aprathitayoḥ aprathiteṣu

Compound aprathita -

Adverb -aprathitam -aprathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria