Declension table of apratarkya

Deva

NeuterSingularDualPlural
Nominativeapratarkyam apratarkye apratarkyāṇi
Vocativeapratarkya apratarkye apratarkyāṇi
Accusativeapratarkyam apratarkye apratarkyāṇi
Instrumentalapratarkyeṇa apratarkyābhyām apratarkyaiḥ
Dativeapratarkyāya apratarkyābhyām apratarkyebhyaḥ
Ablativeapratarkyāt apratarkyābhyām apratarkyebhyaḥ
Genitiveapratarkyasya apratarkyayoḥ apratarkyāṇām
Locativeapratarkye apratarkyayoḥ apratarkyeṣu

Compound apratarkya -

Adverb -apratarkyam -apratarkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria