Declension table of ?apratāpa

Deva

MasculineSingularDualPlural
Nominativeapratāpaḥ apratāpau apratāpāḥ
Vocativeapratāpa apratāpau apratāpāḥ
Accusativeapratāpam apratāpau apratāpān
Instrumentalapratāpena apratāpābhyām apratāpaiḥ apratāpebhiḥ
Dativeapratāpāya apratāpābhyām apratāpebhyaḥ
Ablativeapratāpāt apratāpābhyām apratāpebhyaḥ
Genitiveapratāpasya apratāpayoḥ apratāpānām
Locativeapratāpe apratāpayoḥ apratāpeṣu

Compound apratāpa -

Adverb -apratāpam -apratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria