Declension table of aprastutapraśaṃsā

Deva

FeminineSingularDualPlural
Nominativeaprastutapraśaṃsā aprastutapraśaṃse aprastutapraśaṃsāḥ
Vocativeaprastutapraśaṃse aprastutapraśaṃse aprastutapraśaṃsāḥ
Accusativeaprastutapraśaṃsām aprastutapraśaṃse aprastutapraśaṃsāḥ
Instrumentalaprastutapraśaṃsayā aprastutapraśaṃsābhyām aprastutapraśaṃsābhiḥ
Dativeaprastutapraśaṃsāyai aprastutapraśaṃsābhyām aprastutapraśaṃsābhyaḥ
Ablativeaprastutapraśaṃsāyāḥ aprastutapraśaṃsābhyām aprastutapraśaṃsābhyaḥ
Genitiveaprastutapraśaṃsāyāḥ aprastutapraśaṃsayoḥ aprastutapraśaṃsānām
Locativeaprastutapraśaṃsāyām aprastutapraśaṃsayoḥ aprastutapraśaṃsāsu

Adverb -aprastutapraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria