Declension table of aprastuta

Deva

NeuterSingularDualPlural
Nominativeaprastutam aprastute aprastutāni
Vocativeaprastuta aprastute aprastutāni
Accusativeaprastutam aprastute aprastutāni
Instrumentalaprastutena aprastutābhyām aprastutaiḥ
Dativeaprastutāya aprastutābhyām aprastutebhyaḥ
Ablativeaprastutāt aprastutābhyām aprastutebhyaḥ
Genitiveaprastutasya aprastutayoḥ aprastutānām
Locativeaprastute aprastutayoḥ aprastuteṣu

Compound aprastuta -

Adverb -aprastutam -aprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria