Declension table of aprastuta

Deva

MasculineSingularDualPlural
Nominativeaprastutaḥ aprastutau aprastutāḥ
Vocativeaprastuta aprastutau aprastutāḥ
Accusativeaprastutam aprastutau aprastutān
Instrumentalaprastutena aprastutābhyām aprastutaiḥ aprastutebhiḥ
Dativeaprastutāya aprastutābhyām aprastutebhyaḥ
Ablativeaprastutāt aprastutābhyām aprastutebhyaḥ
Genitiveaprastutasya aprastutayoḥ aprastutānām
Locativeaprastute aprastutayoḥ aprastuteṣu

Compound aprastuta -

Adverb -aprastutam -aprastutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria