Declension table of ?aprastāvikī

Deva

FeminineSingularDualPlural
Nominativeaprastāvikī aprastāvikyau aprastāvikyaḥ
Vocativeaprastāviki aprastāvikyau aprastāvikyaḥ
Accusativeaprastāvikīm aprastāvikyau aprastāvikīḥ
Instrumentalaprastāvikyā aprastāvikībhyām aprastāvikībhiḥ
Dativeaprastāvikyai aprastāvikībhyām aprastāvikībhyaḥ
Ablativeaprastāvikyāḥ aprastāvikībhyām aprastāvikībhyaḥ
Genitiveaprastāvikyāḥ aprastāvikyoḥ aprastāvikīnām
Locativeaprastāvikyām aprastāvikyoḥ aprastāvikīṣu

Compound aprastāviki - aprastāvikī -

Adverb -aprastāviki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria