Declension table of ?aprasraṃsa

Deva

MasculineSingularDualPlural
Nominativeaprasraṃsaḥ aprasraṃsau aprasraṃsāḥ
Vocativeaprasraṃsa aprasraṃsau aprasraṃsāḥ
Accusativeaprasraṃsam aprasraṃsau aprasraṃsān
Instrumentalaprasraṃsena aprasraṃsābhyām aprasraṃsaiḥ aprasraṃsebhiḥ
Dativeaprasraṃsāya aprasraṃsābhyām aprasraṃsebhyaḥ
Ablativeaprasraṃsāt aprasraṃsābhyām aprasraṃsebhyaḥ
Genitiveaprasraṃsasya aprasraṃsayoḥ aprasraṃsānām
Locativeaprasraṃse aprasraṃsayoḥ aprasraṃseṣu

Compound aprasraṃsa -

Adverb -aprasraṃsam -aprasraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria