Declension table of ?aprasiddhā

Deva

FeminineSingularDualPlural
Nominativeaprasiddhā aprasiddhe aprasiddhāḥ
Vocativeaprasiddhe aprasiddhe aprasiddhāḥ
Accusativeaprasiddhām aprasiddhe aprasiddhāḥ
Instrumentalaprasiddhayā aprasiddhābhyām aprasiddhābhiḥ
Dativeaprasiddhāyai aprasiddhābhyām aprasiddhābhyaḥ
Ablativeaprasiddhāyāḥ aprasiddhābhyām aprasiddhābhyaḥ
Genitiveaprasiddhāyāḥ aprasiddhayoḥ aprasiddhānām
Locativeaprasiddhāyām aprasiddhayoḥ aprasiddhāsu

Adverb -aprasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria