Declension table of aprasiddha

Deva

NeuterSingularDualPlural
Nominativeaprasiddham aprasiddhe aprasiddhāni
Vocativeaprasiddha aprasiddhe aprasiddhāni
Accusativeaprasiddham aprasiddhe aprasiddhāni
Instrumentalaprasiddhena aprasiddhābhyām aprasiddhaiḥ
Dativeaprasiddhāya aprasiddhābhyām aprasiddhebhyaḥ
Ablativeaprasiddhāt aprasiddhābhyām aprasiddhebhyaḥ
Genitiveaprasiddhasya aprasiddhayoḥ aprasiddhānām
Locativeaprasiddhe aprasiddhayoḥ aprasiddheṣu

Compound aprasiddha -

Adverb -aprasiddham -aprasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria