Declension table of ?aprasavadharmin

Deva

MasculineSingularDualPlural
Nominativeaprasavadharmī aprasavadharmiṇau aprasavadharmiṇaḥ
Vocativeaprasavadharmin aprasavadharmiṇau aprasavadharmiṇaḥ
Accusativeaprasavadharmiṇam aprasavadharmiṇau aprasavadharmiṇaḥ
Instrumentalaprasavadharmiṇā aprasavadharmibhyām aprasavadharmibhiḥ
Dativeaprasavadharmiṇe aprasavadharmibhyām aprasavadharmibhyaḥ
Ablativeaprasavadharmiṇaḥ aprasavadharmibhyām aprasavadharmibhyaḥ
Genitiveaprasavadharmiṇaḥ aprasavadharmiṇoḥ aprasavadharmiṇām
Locativeaprasavadharmiṇi aprasavadharmiṇoḥ aprasavadharmiṣu

Compound aprasavadharmi -

Adverb -aprasavadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria