Declension table of ?aprasavadharmiṇī

Deva

FeminineSingularDualPlural
Nominativeaprasavadharmiṇī aprasavadharmiṇyau aprasavadharmiṇyaḥ
Vocativeaprasavadharmiṇi aprasavadharmiṇyau aprasavadharmiṇyaḥ
Accusativeaprasavadharmiṇīm aprasavadharmiṇyau aprasavadharmiṇīḥ
Instrumentalaprasavadharmiṇyā aprasavadharmiṇībhyām aprasavadharmiṇībhiḥ
Dativeaprasavadharmiṇyai aprasavadharmiṇībhyām aprasavadharmiṇībhyaḥ
Ablativeaprasavadharmiṇyāḥ aprasavadharmiṇībhyām aprasavadharmiṇībhyaḥ
Genitiveaprasavadharmiṇyāḥ aprasavadharmiṇyoḥ aprasavadharmiṇīnām
Locativeaprasavadharmiṇyām aprasavadharmiṇyoḥ aprasavadharmiṇīṣu

Compound aprasavadharmiṇi - aprasavadharmiṇī -

Adverb -aprasavadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria