Declension table of ?aprasavā

Deva

FeminineSingularDualPlural
Nominativeaprasavā aprasave aprasavāḥ
Vocativeaprasave aprasave aprasavāḥ
Accusativeaprasavām aprasave aprasavāḥ
Instrumentalaprasavayā aprasavābhyām aprasavābhiḥ
Dativeaprasavāyai aprasavābhyām aprasavābhyaḥ
Ablativeaprasavāyāḥ aprasavābhyām aprasavābhyaḥ
Genitiveaprasavāyāḥ aprasavayoḥ aprasavānām
Locativeaprasavāyām aprasavayoḥ aprasavāsu

Adverb -aprasavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria