Declension table of ?aprasava

Deva

NeuterSingularDualPlural
Nominativeaprasavam aprasave aprasavāni
Vocativeaprasava aprasave aprasavāni
Accusativeaprasavam aprasave aprasavāni
Instrumentalaprasavena aprasavābhyām aprasavaiḥ
Dativeaprasavāya aprasavābhyām aprasavebhyaḥ
Ablativeaprasavāt aprasavābhyām aprasavebhyaḥ
Genitiveaprasavasya aprasavayoḥ aprasavānām
Locativeaprasave aprasavayoḥ aprasaveṣu

Compound aprasava -

Adverb -aprasavam -aprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria