Declension table of ?aprasakti

Deva

FeminineSingularDualPlural
Nominativeaprasaktiḥ aprasaktī aprasaktayaḥ
Vocativeaprasakte aprasaktī aprasaktayaḥ
Accusativeaprasaktim aprasaktī aprasaktīḥ
Instrumentalaprasaktyā aprasaktibhyām aprasaktibhiḥ
Dativeaprasaktyai aprasaktaye aprasaktibhyām aprasaktibhyaḥ
Ablativeaprasaktyāḥ aprasakteḥ aprasaktibhyām aprasaktibhyaḥ
Genitiveaprasaktyāḥ aprasakteḥ aprasaktyoḥ aprasaktīnām
Locativeaprasaktyām aprasaktau aprasaktyoḥ aprasaktiṣu

Compound aprasakti -

Adverb -aprasakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria