Declension table of ?aprasakta

Deva

MasculineSingularDualPlural
Nominativeaprasaktaḥ aprasaktau aprasaktāḥ
Vocativeaprasakta aprasaktau aprasaktāḥ
Accusativeaprasaktam aprasaktau aprasaktān
Instrumentalaprasaktena aprasaktābhyām aprasaktaiḥ aprasaktebhiḥ
Dativeaprasaktāya aprasaktābhyām aprasaktebhyaḥ
Ablativeaprasaktāt aprasaktābhyām aprasaktebhyaḥ
Genitiveaprasaktasya aprasaktayoḥ aprasaktānām
Locativeaprasakte aprasaktayoḥ aprasakteṣu

Compound aprasakta -

Adverb -aprasaktam -aprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria