Declension table of ?aprasahya

Deva

NeuterSingularDualPlural
Nominativeaprasahyam aprasahye aprasahyāni
Vocativeaprasahya aprasahye aprasahyāni
Accusativeaprasahyam aprasahye aprasahyāni
Instrumentalaprasahyena aprasahyābhyām aprasahyaiḥ
Dativeaprasahyāya aprasahyābhyām aprasahyebhyaḥ
Ablativeaprasahyāt aprasahyābhyām aprasahyebhyaḥ
Genitiveaprasahyasya aprasahyayoḥ aprasahyānām
Locativeaprasahye aprasahyayoḥ aprasahyeṣu

Compound aprasahya -

Adverb -aprasahyam -aprasahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria