Declension table of ?aprasahya

Deva

MasculineSingularDualPlural
Nominativeaprasahyaḥ aprasahyau aprasahyāḥ
Vocativeaprasahya aprasahyau aprasahyāḥ
Accusativeaprasahyam aprasahyau aprasahyān
Instrumentalaprasahyena aprasahyābhyām aprasahyaiḥ aprasahyebhiḥ
Dativeaprasahyāya aprasahyābhyām aprasahyebhyaḥ
Ablativeaprasahyāt aprasahyābhyām aprasahyebhyaḥ
Genitiveaprasahyasya aprasahyayoḥ aprasahyānām
Locativeaprasahye aprasahyayoḥ aprasahyeṣu

Compound aprasahya -

Adverb -aprasahyam -aprasahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria