Declension table of ?aprasahiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeaprasahiṣṇu_ā aprasahiṣṇu_e aprasahiṣṇu_āḥ
Vocativeaprasahiṣṇu_e aprasahiṣṇu_e aprasahiṣṇu_āḥ
Accusativeaprasahiṣṇu_ām aprasahiṣṇu_e aprasahiṣṇu_āḥ
Instrumentalaprasahiṣṇu_ayā aprasahiṣṇu_ābhyām aprasahiṣṇu_ābhiḥ
Dativeaprasahiṣṇu_āyai aprasahiṣṇu_ābhyām aprasahiṣṇu_ābhyaḥ
Ablativeaprasahiṣṇu_āyāḥ aprasahiṣṇu_ābhyām aprasahiṣṇu_ābhyaḥ
Genitiveaprasahiṣṇu_āyāḥ aprasahiṣṇu_ayoḥ aprasahiṣṇu_ānām
Locativeaprasahiṣṇu_āyām aprasahiṣṇu_ayoḥ aprasahiṣṇu_āsu

Adverb -aprasahiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria