Declension table of ?aprasahiṣṇu

Deva

MasculineSingularDualPlural
Nominativeaprasahiṣṇuḥ aprasahiṣṇū aprasahiṣṇavaḥ
Vocativeaprasahiṣṇo aprasahiṣṇū aprasahiṣṇavaḥ
Accusativeaprasahiṣṇum aprasahiṣṇū aprasahiṣṇūn
Instrumentalaprasahiṣṇunā aprasahiṣṇubhyām aprasahiṣṇubhiḥ
Dativeaprasahiṣṇave aprasahiṣṇubhyām aprasahiṣṇubhyaḥ
Ablativeaprasahiṣṇoḥ aprasahiṣṇubhyām aprasahiṣṇubhyaḥ
Genitiveaprasahiṣṇoḥ aprasahiṣṇvoḥ aprasahiṣṇūnām
Locativeaprasahiṣṇau aprasahiṣṇvoḥ aprasahiṣṇuṣu

Compound aprasahiṣṇu -

Adverb -aprasahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria