Declension table of ?aprasāha

Deva

NeuterSingularDualPlural
Nominativeaprasāham aprasāhe aprasāhāni
Vocativeaprasāha aprasāhe aprasāhāni
Accusativeaprasāham aprasāhe aprasāhāni
Instrumentalaprasāhena aprasāhābhyām aprasāhaiḥ
Dativeaprasāhāya aprasāhābhyām aprasāhebhyaḥ
Ablativeaprasāhāt aprasāhābhyām aprasāhebhyaḥ
Genitiveaprasāhasya aprasāhayoḥ aprasāhānām
Locativeaprasāhe aprasāhayoḥ aprasāheṣu

Compound aprasāha -

Adverb -aprasāham -aprasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria