Declension table of ?aprasāha

Deva

MasculineSingularDualPlural
Nominativeaprasāhaḥ aprasāhau aprasāhāḥ
Vocativeaprasāha aprasāhau aprasāhāḥ
Accusativeaprasāham aprasāhau aprasāhān
Instrumentalaprasāhena aprasāhābhyām aprasāhaiḥ aprasāhebhiḥ
Dativeaprasāhāya aprasāhābhyām aprasāhebhyaḥ
Ablativeaprasāhāt aprasāhābhyām aprasāhebhyaḥ
Genitiveaprasāhasya aprasāhayoḥ aprasāhānām
Locativeaprasāhe aprasāhayoḥ aprasāheṣu

Compound aprasāha -

Adverb -aprasāham -aprasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria