Declension table of ?aprasādya

Deva

NeuterSingularDualPlural
Nominativeaprasādyam aprasādye aprasādyāni
Vocativeaprasādya aprasādye aprasādyāni
Accusativeaprasādyam aprasādye aprasādyāni
Instrumentalaprasādyena aprasādyābhyām aprasādyaiḥ
Dativeaprasādyāya aprasādyābhyām aprasādyebhyaḥ
Ablativeaprasādyāt aprasādyābhyām aprasādyebhyaḥ
Genitiveaprasādyasya aprasādyayoḥ aprasādyānām
Locativeaprasādye aprasādyayoḥ aprasādyeṣu

Compound aprasādya -

Adverb -aprasādyam -aprasādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria