Declension table of ?aprapadana

Deva

NeuterSingularDualPlural
Nominativeaprapadanam aprapadane aprapadanāni
Vocativeaprapadana aprapadane aprapadanāni
Accusativeaprapadanam aprapadane aprapadanāni
Instrumentalaprapadanena aprapadanābhyām aprapadanaiḥ
Dativeaprapadanāya aprapadanābhyām aprapadanebhyaḥ
Ablativeaprapadanāt aprapadanābhyām aprapadanebhyaḥ
Genitiveaprapadanasya aprapadanayoḥ aprapadanānām
Locativeaprapadane aprapadanayoḥ aprapadaneṣu

Compound aprapadana -

Adverb -aprapadanam -aprapadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria