Declension table of ?aprapāduka

Deva

MasculineSingularDualPlural
Nominativeaprapādukaḥ aprapādukau aprapādukāḥ
Vocativeaprapāduka aprapādukau aprapādukāḥ
Accusativeaprapādukam aprapādukau aprapādukān
Instrumentalaprapādukena aprapādukābhyām aprapādukaiḥ aprapādukebhiḥ
Dativeaprapādukāya aprapādukābhyām aprapādukebhyaḥ
Ablativeaprapādukāt aprapādukābhyām aprapādukebhyaḥ
Genitiveaprapādukasya aprapādukayoḥ aprapādukānām
Locativeaprapāduke aprapādukayoḥ aprapādukeṣu

Compound aprapāduka -

Adverb -aprapādukam -aprapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria