Declension table of ?apramūra

Deva

MasculineSingularDualPlural
Nominativeapramūraḥ apramūrau apramūrāḥ
Vocativeapramūra apramūrau apramūrāḥ
Accusativeapramūram apramūrau apramūrān
Instrumentalapramūreṇa apramūrābhyām apramūraiḥ apramūrebhiḥ
Dativeapramūrāya apramūrābhyām apramūrebhyaḥ
Ablativeapramūrāt apramūrābhyām apramūrebhyaḥ
Genitiveapramūrasya apramūrayoḥ apramūrāṇām
Locativeapramūre apramūrayoḥ apramūreṣu

Compound apramūra -

Adverb -apramūram -apramūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria