Declension table of ?apramoda

Deva

MasculineSingularDualPlural
Nominativeapramodaḥ apramodau apramodāḥ
Vocativeapramoda apramodau apramodāḥ
Accusativeapramodam apramodau apramodān
Instrumentalapramodena apramodābhyām apramodaiḥ apramodebhiḥ
Dativeapramodāya apramodābhyām apramodebhyaḥ
Ablativeapramodāt apramodābhyām apramodebhyaḥ
Genitiveapramodasya apramodayoḥ apramodānām
Locativeapramode apramodayoḥ apramodeṣu

Compound apramoda -

Adverb -apramodam -apramodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria