Declension table of ?apramitā

Deva

FeminineSingularDualPlural
Nominativeapramitā apramite apramitāḥ
Vocativeapramite apramite apramitāḥ
Accusativeapramitām apramite apramitāḥ
Instrumentalapramitayā apramitābhyām apramitābhiḥ
Dativeapramitāyai apramitābhyām apramitābhyaḥ
Ablativeapramitāyāḥ apramitābhyām apramitābhyaḥ
Genitiveapramitāyāḥ apramitayoḥ apramitānām
Locativeapramitāyām apramitayoḥ apramitāsu

Adverb -apramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria