Declension table of ?apramita

Deva

NeuterSingularDualPlural
Nominativeapramitam apramite apramitāni
Vocativeapramita apramite apramitāni
Accusativeapramitam apramite apramitāni
Instrumentalapramitena apramitābhyām apramitaiḥ
Dativeapramitāya apramitābhyām apramitebhyaḥ
Ablativeapramitāt apramitābhyām apramitebhyaḥ
Genitiveapramitasya apramitayoḥ apramitānām
Locativeapramite apramitayoḥ apramiteṣu

Compound apramita -

Adverb -apramitam -apramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria