Declension table of ?apramīya

Deva

NeuterSingularDualPlural
Nominativeapramīyam apramīye apramīyāṇi
Vocativeapramīya apramīye apramīyāṇi
Accusativeapramīyam apramīye apramīyāṇi
Instrumentalapramīyeṇa apramīyābhyām apramīyaiḥ
Dativeapramīyāya apramīyābhyām apramīyebhyaḥ
Ablativeapramīyāt apramīyābhyām apramīyebhyaḥ
Genitiveapramīyasya apramīyayoḥ apramīyāṇām
Locativeapramīye apramīyayoḥ apramīyeṣu

Compound apramīya -

Adverb -apramīyam -apramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria