Declension table of ?apramīya

Deva

MasculineSingularDualPlural
Nominativeapramīyaḥ apramīyau apramīyāḥ
Vocativeapramīya apramīyau apramīyāḥ
Accusativeapramīyam apramīyau apramīyān
Instrumentalapramīyeṇa apramīyābhyām apramīyaiḥ apramīyebhiḥ
Dativeapramīyāya apramīyābhyām apramīyebhyaḥ
Ablativeapramīyāt apramīyābhyām apramīyebhyaḥ
Genitiveapramīyasya apramīyayoḥ apramīyāṇām
Locativeapramīye apramīyayoḥ apramīyeṣu

Compound apramīya -

Adverb -apramīyam -apramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria