Declension table of ?aprameyātman

Deva

MasculineSingularDualPlural
Nominativeaprameyātmā aprameyātmānau aprameyātmānaḥ
Vocativeaprameyātman aprameyātmānau aprameyātmānaḥ
Accusativeaprameyātmānam aprameyātmānau aprameyātmanaḥ
Instrumentalaprameyātmanā aprameyātmabhyām aprameyātmabhiḥ
Dativeaprameyātmane aprameyātmabhyām aprameyātmabhyaḥ
Ablativeaprameyātmanaḥ aprameyātmabhyām aprameyātmabhyaḥ
Genitiveaprameyātmanaḥ aprameyātmanoḥ aprameyātmanām
Locativeaprameyātmani aprameyātmanoḥ aprameyātmasu

Compound aprameyātma -

Adverb -aprameyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria