Declension table of ?aprameyānubhāva

Deva

NeuterSingularDualPlural
Nominativeaprameyānubhāvam aprameyānubhāve aprameyānubhāvāni
Vocativeaprameyānubhāva aprameyānubhāve aprameyānubhāvāni
Accusativeaprameyānubhāvam aprameyānubhāve aprameyānubhāvāni
Instrumentalaprameyānubhāvena aprameyānubhāvābhyām aprameyānubhāvaiḥ
Dativeaprameyānubhāvāya aprameyānubhāvābhyām aprameyānubhāvebhyaḥ
Ablativeaprameyānubhāvāt aprameyānubhāvābhyām aprameyānubhāvebhyaḥ
Genitiveaprameyānubhāvasya aprameyānubhāvayoḥ aprameyānubhāvānām
Locativeaprameyānubhāve aprameyānubhāvayoḥ aprameyānubhāveṣu

Compound aprameyānubhāva -

Adverb -aprameyānubhāvam -aprameyānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria