Declension table of aprameya

Deva

NeuterSingularDualPlural
Nominativeaprameyam aprameye aprameyāṇi
Vocativeaprameya aprameye aprameyāṇi
Accusativeaprameyam aprameye aprameyāṇi
Instrumentalaprameyeṇa aprameyābhyām aprameyaiḥ
Dativeaprameyāya aprameyābhyām aprameyebhyaḥ
Ablativeaprameyāt aprameyābhyām aprameyebhyaḥ
Genitiveaprameyasya aprameyayoḥ aprameyāṇām
Locativeaprameye aprameyayoḥ aprameyeṣu

Compound aprameya -

Adverb -aprameyam -aprameyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria