Declension table of aprameya

Deva

MasculineSingularDualPlural
Nominativeaprameyaḥ aprameyau aprameyāḥ
Vocativeaprameya aprameyau aprameyāḥ
Accusativeaprameyam aprameyau aprameyān
Instrumentalaprameyeṇa aprameyābhyām aprameyaiḥ aprameyebhiḥ
Dativeaprameyāya aprameyābhyām aprameyebhyaḥ
Ablativeaprameyāt aprameyābhyām aprameyebhyaḥ
Genitiveaprameyasya aprameyayoḥ aprameyāṇām
Locativeaprameye aprameyayoḥ aprameyeṣu

Compound aprameya -

Adverb -aprameyam -aprameyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria