Declension table of ?apramaya

Deva

MasculineSingularDualPlural
Nominativeapramayaḥ apramayau apramayāḥ
Vocativeapramaya apramayau apramayāḥ
Accusativeapramayam apramayau apramayān
Instrumentalapramayeṇa apramayābhyām apramayaiḥ apramayebhiḥ
Dativeapramayāya apramayābhyām apramayebhyaḥ
Ablativeapramayāt apramayābhyām apramayebhyaḥ
Genitiveapramayasya apramayayoḥ apramayāṇām
Locativeapramaye apramayayoḥ apramayeṣu

Compound apramaya -

Adverb -apramayam -apramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria