Declension table of ?apramattavat

Deva

MasculineSingularDualPlural
Nominativeapramattavān apramattavantau apramattavantaḥ
Vocativeapramattavan apramattavantau apramattavantaḥ
Accusativeapramattavantam apramattavantau apramattavataḥ
Instrumentalapramattavatā apramattavadbhyām apramattavadbhiḥ
Dativeapramattavate apramattavadbhyām apramattavadbhyaḥ
Ablativeapramattavataḥ apramattavadbhyām apramattavadbhyaḥ
Genitiveapramattavataḥ apramattavatoḥ apramattavatām
Locativeapramattavati apramattavatoḥ apramattavatsu

Compound apramattavat -

Adverb -apramattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria