Declension table of ?apramattā

Deva

FeminineSingularDualPlural
Nominativeapramattā apramatte apramattāḥ
Vocativeapramatte apramatte apramattāḥ
Accusativeapramattām apramatte apramattāḥ
Instrumentalapramattayā apramattābhyām apramattābhiḥ
Dativeapramattāyai apramattābhyām apramattābhyaḥ
Ablativeapramattāyāḥ apramattābhyām apramattābhyaḥ
Genitiveapramattāyāḥ apramattayoḥ apramattānām
Locativeapramattāyām apramattayoḥ apramattāsu

Adverb -apramattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria