Declension table of ?apramatta

Deva

NeuterSingularDualPlural
Nominativeapramattam apramatte apramattāni
Vocativeapramatta apramatte apramattāni
Accusativeapramattam apramatte apramattāni
Instrumentalapramattena apramattābhyām apramattaiḥ
Dativeapramattāya apramattābhyām apramattebhyaḥ
Ablativeapramattāt apramattābhyām apramattebhyaḥ
Genitiveapramattasya apramattayoḥ apramattānām
Locativeapramatte apramattayoḥ apramatteṣu

Compound apramatta -

Adverb -apramattam -apramattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria