Declension table of ?apramāyukā

Deva

FeminineSingularDualPlural
Nominativeapramāyukā apramāyuke apramāyukāḥ
Vocativeapramāyuke apramāyuke apramāyukāḥ
Accusativeapramāyukām apramāyuke apramāyukāḥ
Instrumentalapramāyukayā apramāyukābhyām apramāyukābhiḥ
Dativeapramāyukāyai apramāyukābhyām apramāyukābhyaḥ
Ablativeapramāyukāyāḥ apramāyukābhyām apramāyukābhyaḥ
Genitiveapramāyukāyāḥ apramāyukayoḥ apramāyukāṇām
Locativeapramāyukāyām apramāyukayoḥ apramāyukāsu

Adverb -apramāyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria