Declension table of ?apramādin

Deva

NeuterSingularDualPlural
Nominativeapramādi apramādinī apramādīni
Vocativeapramādin apramādi apramādinī apramādīni
Accusativeapramādi apramādinī apramādīni
Instrumentalapramādinā apramādibhyām apramādibhiḥ
Dativeapramādine apramādibhyām apramādibhyaḥ
Ablativeapramādinaḥ apramādibhyām apramādibhyaḥ
Genitiveapramādinaḥ apramādinoḥ apramādinām
Locativeapramādini apramādinoḥ apramādiṣu

Compound apramādi -

Adverb -apramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria