Declension table of ?apramādin

Deva

MasculineSingularDualPlural
Nominativeapramādī apramādinau apramādinaḥ
Vocativeapramādin apramādinau apramādinaḥ
Accusativeapramādinam apramādinau apramādinaḥ
Instrumentalapramādinā apramādibhyām apramādibhiḥ
Dativeapramādine apramādibhyām apramādibhyaḥ
Ablativeapramādinaḥ apramādibhyām apramādibhyaḥ
Genitiveapramādinaḥ apramādinoḥ apramādinām
Locativeapramādini apramādinoḥ apramādiṣu

Compound apramādi -

Adverb -apramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria