Declension table of ?apramādā

Deva

FeminineSingularDualPlural
Nominativeapramādā apramāde apramādāḥ
Vocativeapramāde apramāde apramādāḥ
Accusativeapramādām apramāde apramādāḥ
Instrumentalapramādayā apramādābhyām apramādābhiḥ
Dativeapramādāyai apramādābhyām apramādābhyaḥ
Ablativeapramādāyāḥ apramādābhyām apramādābhyaḥ
Genitiveapramādāyāḥ apramādayoḥ apramādānām
Locativeapramādāyām apramādayoḥ apramādāsu

Adverb -apramādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria