Declension table of ?apramāṇaśubha

Deva

MasculineSingularDualPlural
Nominativeapramāṇaśubhaḥ apramāṇaśubhau apramāṇaśubhāḥ
Vocativeapramāṇaśubha apramāṇaśubhau apramāṇaśubhāḥ
Accusativeapramāṇaśubham apramāṇaśubhau apramāṇaśubhān
Instrumentalapramāṇaśubhena apramāṇaśubhābhyām apramāṇaśubhaiḥ apramāṇaśubhebhiḥ
Dativeapramāṇaśubhāya apramāṇaśubhābhyām apramāṇaśubhebhyaḥ
Ablativeapramāṇaśubhāt apramāṇaśubhābhyām apramāṇaśubhebhyaḥ
Genitiveapramāṇaśubhasya apramāṇaśubhayoḥ apramāṇaśubhānām
Locativeapramāṇaśubhe apramāṇaśubhayoḥ apramāṇaśubheṣu

Compound apramāṇaśubha -

Adverb -apramāṇaśubham -apramāṇaśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria